A 1245-2 Bhairavāgniyajñapratiṣṭhāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1245/2
Title: Bhairavāgniyajñapratiṣṭhāvidhi
Dimensions: 28.7 x 11 cm x 184 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/610
Remarks:


Reel No. A 1245-2 Inventory No. 91433

Title Bhairavāgnīyajñapratiṣṭhāvidhi

Subject Karmakāṇḍā

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State copmplete

Size 28.7 x 11.0 cm

Folios 184

Lines per Folio 7

Foliation figures in the right margin on the verso.

Place of Deposit NAK

Accession No. 1/610

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahābhairavāya ||

atha bhairavāgni dina yajña vidhirllikhyate ||

yaja(2)māna pūṣpabhājana ||

oṃ adyetyādi || vākya ||

mānava gotra yajamānasya śrī 2 (3) jaya bhūpatīndramallavarmmaṇaḥ

śrī 3 svaṣṭadevatā prītyarthaṃ setu pratiṣṭhā bhaira(4)vāgni yajña kartuṃ puṣpabhājanaṃ samarppayāmi || ||

śrīsamvattāmaṇḍalā(5)nte kramapadanihitānandaśaktiḥ subhīmā

sṛṣtiṃ nyāya catuṣkaṃ akulakula(6)gataṃ paṃcakaṃ cānya ṣaṭkaṃ ||

catvāraḥ paṃcakonyaṃ punarapi caturaṃ tatvato maṇḍale(7)na

saṃsṛṣtaṃ yena tasmai namati guruvaraṃ bhairavaṃ śrīkujeśaṃ || ||

(fol.11v1-7)

End

hnasakana kene ||

puṇṇacandra(6) nibhaṃ śubhraṃ darppaṇaṃ śatru darppahā |

ātma vindudharaṃ yasma saṃpradāya jayāya ca || || (7)

sākṣi thāya || vākya ||

oṃ hrāṁ kṛta karmaṇe sākṣiṇe śrīsuryyāya arghaṃ namaḥ

puṣpaṃ (184v1) namaḥ || || sākṣiṇe namaḥ || ||

thanā mālakovasiṃ || gaṇa ||

gogrāsa kaumāri ||

dukhā(2)pikhā mālako sakatā choya juro ||

(fol.184r5-184v2)

Colophon

iti bhairavāgniyajñapratiṣṭhāvidhiḥ samāptaṃ || || (fol.184v2)

Microfilm Details

Reel No. A 1245/2

Date of Filming 02-07-1987

Exposures 189

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 14-10-2004

Bibliography